भारतवर्षम् अस्माकं देशः! एषः देशः अस्माकं मात्रृभूमि:! वयं सर्वे असय दायादः!अस्माभि एषा मात्रृरुपेण पूज्यते! वैदेशिका:वहुवारम् अस्य

उपरि अक्रमण क्रृतवन्तः! अग्लजनाः वाणिज्य कर्तुं अत्र अगतवन्तः! क्रमशः अत्र  श्थित्वा अस्मान् शासितवन्तः!तेषां शासनेन भारतीयाः 

अकथनीयं दुखं प्रप्तवन्तः! भारतं तेषां शासनात् मोचयितुं बहवः नेतारः अग्रे अगता:!ते अस्मभ्यम् उद्भोधनं दत्तवन्तः!अस्मासु वहवः मारिताः! अग्लशासकाः अस्मत् सुखं नीतवन्तः!

            तदानीं खोर्धाराज्यस्य राजा असीत् ठक्कुर राज्य राजा मुकुन्द देवः! तस्य मन्त्री असीत् जयी राकगुरुः!सः राजपरिवारस्य

पारम्परिकः गुरुः! अग्लशासनस्य विरोधेन १८१७ तमे वर्षे महान् प्रजासंग्राम अभवत्!तस्य संग्रामस्य मुख्य भूमिकां नीतवान् जयी राजगुरुः! तस्य भाषणं अस्त्रम् इव असीत्! तस्य अह्वानेन पाइकजातिः मिलिता! सर्वे एिलित्वा अग्लशासकानां प्रतिरोधं कृतवन्तः! राजगुरुोः अह्वानेन तेषां ह्रृतकम्पः अभवत्!

       वणिजः अग्लजनाः अतीवः चतुराः! ते गुप्तपथेन निशार्धे दुर्गं प्रविष्टाः! कौशलेन राजगुरु निगथहितन्तः ! ततः वहुदुरं बालेश्वरं नीतवन्तः!एकस्य वटवृख्यस्य शाखाभ्यां तस्य वन्धनं कृतवन्तः! सः जीवनं त्यक्तवान्!किन्तु अग्लशाशकानां वश्यतां न स्वीकृतवान्! राजगुरोः देशप्रेमः इतिहासे स्वर्णाख्यरै ः लिपीवद्धम् अभवत्!