क्रियानुसन्धानस्य अर्थः-

विद्यालयीयकाययप्रणालयाः परिष्कारार्थं परिवर्तनार्तं च एषः कश्चन महत्वपूर्णः विधिः। एतस्य अनुसारं शिक्षकः स्व शिक्षण समस्याः समाधातुं अस्य प्रयोगं कुरुते। प्रधानाचार्यः विद्यालयीय समस्याः समाधातुं वैज्ञानिकाध्यैनेन तत्र परिवर्तनं सम्पादयति। इयं च क्रियानुसन्धान प्रक्रिया, समस्या केन्द्रिता भवति। शोध कार्यप्रणाल्यां विद्यमान समस्याः समाधाय, तत्र परिवर्तनस्य आनयनं एतस्याः केवलं उद्देश्यं न,अपि तु क्रियानुसन्धानस्य माध्यमेन शिक्षायाः तादृश दैनिकसमस्यानां समाधानं अध्यापकः स्व सहियोगिनां सहाय्येन प्रभाविरूपेण प्रस्तौति। एतेन शिक्षां अधिकोपयोगिनीं विधाय शैक्षिक समस्यानां समाधानं वैज्ञानिकरूपेण वस्तुनिष्ठरूपेण प्रमाणिकरूपेण च प्रस्तूयते।

क्रियानुसन्धानस्य महत्वं :-

शिक्षा लोकतन्त्राधारस्य सामाजिकपरिवर्तनस्य च एकं शक्तिशालि महत्वपूर्णं च यन्त्रं भवति। यदि लोकतन्त्रस्य साफल्यं सम्पादनीयं अस्ति, तर्हि शिक्षाप्रक्रिया सुचारुरूपेण व्यवस्थितरूपेण च सञ्चालनीया वर्तते। परन्तु शिक्षायाः सुचारुरूपेण सञ्चालनं एकं सरलं कार्यं नास्ति। अद्य वयं पश्यामः यत्, प्रबन्धकैः,प्रशासकैः, निरीक्षकैः, शिक्षकैः,च प्रतिदिनं शिक्षा सम्बद्धाः अनेक समस्याः प्रगत्यै विद्यालयीय क्षेत्रे क्रियानुसन्धान सम्बद्धानां व्यक्तीनां हस्तेम एकं महत्वपूर्णं शक्तिशालि च साधनं वर्तते।

क्रियानुसन्धानस्य उपर्युक्ताः संक्षिप्तरूपरेखाः तस्य महत्वं इत्त्थं प्रकटयन्ति। तद्यथा- 1.विद्यालये क्रियानुसन्धानस्य स्वीकारः। 2.एतत् विद्यालये लोकतान्त्रिमूल्येषु महत्वं कल्पयति। 3.एतत् विद्यालयस्य कार्यप्रणाल्याः रूपरेखायाः संशोधनं परिवर्तनं च करोति। 4.एतत् पाठ्यक्रमं समाजस्य आवश्यकतानुगुणं मूल्यानां अनुकूलं च निर्माय, समाजस्य दर्पणत्वेन विद्यालयं प्रतिष्ठापयितुं प्रयतते। 5.एतत् विद्यालयस्य यान्त्रिकं रूढिवादिवातावरणं समाप्य आधुनिकं समयानुकूलं च वातावरणं निर्मातुं प्रयतते।


क्रियानुसन्धानस्य विकासः :-

अस्य शुभारम्भः अमेरिका देशे अभवत्। द्वितीयविश्वयुद्धसमये सर्वप्रथमं "क्रियानुसन्धानम्" इति शब्दस्य प्रयोगः कोलियर् महोदयेन कृतः। तस्य मतानुसारं " यावत् पर्यन्तं समान्य व्यक्तयः प्रशासनाधिकारिणः अनुसन्धान कार्ये स्वयं भागं न ग्रहीष्यन्ति, तावत् पर्यन्तं तेषां परिष्कारः न सम्भवति"। तदनन्तरं लेविन् महाभागेन 1946 तमे वर्षे सामाजिकक्षेत्रे मानवसम्बन्धं समुचितं कर्तुं क्रियात्मकनुसन्धान प्रणाल्याः प्रयोगे महत्वं प्रदत्तम्। एवं प्रकारेण अन्येपि यथा- राइट् स्टोन्,ब्रेडी,रोविन्सन्, आचार्य प्रो.स्टिफन् एम् कोरे,महाशयाः क्रियानुसन्धान विषये उक्तवन्तः इति।